-
POSSESSED , p. p.
(Held, occupied, enjoyed) धृतः -ता -तं, धारितः&c., आविष्टः -ष्टा -ष्टं, समाविष्टः &c., आक्रान्तः -न्ता -न्तं, भुक्तः -क्ता -क्तं,परिभुक्तः &c., हस्तगतः -ता -तं, ग्रस्तः -स्ता -स्तं, आस्वादितः &c., अधि-ष्ठितः &c., अध्यासितः &c., आश्रितः &c., अधीनः -ना -नं. —
(Gained) आप्तः -प्ता -प्तं, प्राप्तः &c., लब्धः -ब्धा -ब्धं, आसादितः -ता -तं, अधिगतः&c. —
(Engrossed, affected by) आविष्टः &c., समाविष्टः &c., आक्रान्तः -न्ता -न्तं, ग्रस्तः -स्ता -स्तं, उपहतः &c.; as,
‘by love,’ कामाविष्टः &c.;
‘by avarice,’ लोभाविष्टः &c. —
(Possessed of, endowed with) युक्तः -क्ता -क्तं, अन्वितः -ता -तं, उपेतः -ता -तं,समन्वितः -ता -तं, उपपन्नः -न्ना -न्नं, सम्पन्नः &c., संयुतः -ता -तं,अनपेतः -ता -तं, विशिष्टः -ष्टा -ष्टं, शीलितः &c., सनाथः -था -थं or expressed by the affixes वत्, मत्, and इन्; as,
‘possessed of wealth,’ धनवान् -वती -वत् (त्), धनी -निनी -नि (न्), धनयुक्तः&c., धनान्वितः &c.;
‘possessed of prosperity,’ श्रीमान् &c.;
‘possessed of learning,’ विद्यावान् &c., विद्यासम्पन्नः &c.;
‘of a father,’ पितृमान्. See POSSESSING. —
(By evil spirits) भूता-विष्टः &c., भूतसमाविष्टः &c., पिशाचाविष्टः &c., भूतग्रस्तः &c., भूतस-ञ्चारितः &c., भूतार्त्तः -र्त्ता -र्त्तं, प्रेतवाहितः &c., भूतोपहतः &c.
Site Search
Input language: