-
युज् [yuj] I. 7 U. (युनक्ति, युङ्क्ते, युयोज, युयुजे, अयुजत्, अयौक्षीत्, अयुक्त, योक्ष्यति-ते, योक्तुम्, युक्त)
-
To join, unite, attach, connect, add; तमर्थमिव भारत्या सुतया योक्तुमर्हसि [Ku.6.79;] see pass. below.
-
To yoke, harness, put to; भानुः सकृद्युक्ततुरङ्ग एव [Ś.5.4;] ततः श्वेतैर्हयैर्युक्ते महति स्यन्दने स्थितौ [Bg.1.14.]
-
To furnish or endow with; as in गुणयुक्त.
Site Search
Input language: